C 106-13 Jyotīrājakaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 106/13
Title: Jyotīrājakaraṇa
Dimensions: 22.7 x 4.8 cm x 4 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 595
Acc No.: Kesar 166
Remarks: see C 18/3
Reel No. C 106-13 Inventory No. 27714
Title Jyotirājakaraṇa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari (bhujiṃmola)
Material Palm-leaf
State complete
Size 22.7 x 4.8 cm
Binding Hole In centre
Folios 4
Lines per Folio 5
Foliation figures in the both margins and letters in left the margin on the verso.
Place of Deposit Kaisher Library
Accession No. 9/166
Used for edition no
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ sūryyāya ||
amūrtti sadvalokānāṃ bhavasthairryānta kāriṇaḥ |
kālarupīna(1v1)mīśānaṃ natvā gaṇitaḥ mucyate ||
nayanākāśa bhujagā 802 nepāla(2)samvatchalena saṃyog (...)pāśaka nṛpa varṣāḥ karaṇābda samānayanayogyā || (3)
śākakṛtātra lokaikaṃ 1304 vidīnastena śāstrābdaṃ |
ravidyano 12 māsa saṃyuktaṃ pṛtha(4)k trisaguṇa 30 dviṣthā bhūtābdinaṃ daśākrāptā 14945 hīnaṃ jalābdi vedasvaṃ 444 bhājayet koṣa saptāṃkeḥ (2r1)
976 phalenārdva niyojayet |
End
suṃnyo saṃgataṃ vidyādrātyaddhameri śo(4r2)dhayet |
bhavikṣa navaviṃsāṃśa ṣaṣṭhi liptāṃka śodhayet ||
gata bhājyaṃ kalābhuktaṃ sphuta bhu(3)ktyāptaṃ dinādikā |
jñeyā grahasya saṃkrānte'śchede nakṣatra vaktasya ||
kṛṣṇa ca tridaśāṃ rātro (4) divā sapta catudaśī |
caturekādaśī rātro aṣṭa pañcadaśī divā ||
Colophon
iti jotirājakaraṇe tithyaṃdhi (4r5)kāra prathamaḥ samāptoyaṃ: jathā dṛṣṭaṃ tathā likṣita palikṣiḥta śrīmānīgla pūrṅvgata śrīyoyakoche (4v1) devajña bhīmayā juro || śrīsohalanihmaṃ dvijavara śrīpadumadeva jula svapvastakaṃ || (2)
❖ samvata 595 caitra śukla || tṛtīyāyāṃ tithau || aśvininakṣetre śukravāsare || thva jo(3)tikraṇṇa matha sātra coyāva dina || ۞ || śubha || (4)
Microfilm Details
Reel No. C 106/13
Date of Filming 01-11-1983
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/JM
Date 27-02-2004
Bibliography